воскресенье, 1 июня 2014 г.

श्री अम्बुजवल्ली अष्टोत्तरशतनामावळि: (shrI ambujavallI aShTottarashatanAmAvaLi:)



ShrI AmbujavallI AShTottarashatanAmAvaLi: is One of The Most Precious NamaValis in this Kali-Yuga. 

Some Mantras from This NamaVali are in the ideal concordance with The Siddhanta Promulgated by Shreemati Lakshmi-Devi in "Shree Lakshmi-Tantra". 

If you know "Shree Lakshmi-Tantra" by heart, you will guess which Mantras I am talking about!!!!

Thanks very much to http://prapatti.com/ and the greatest gratitudes to this site Owners, because the following variant is based on the  Sanskrit version from http://prapatti.com/ 


श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी |

वेदान्ताचार्यवर्यो मे सन्निधतां सदा हृदि ॥

। । श्री अम्बुजवल्ली अष्टोत्तरशतनामावळि: । ।

श्रीः

श्रीमतेरामानुजाय नमः

००१. ॐ श्रीमुष्णनायक्यै नमः
००२. ॐ लक्ष्म्यै नमः
००३. ॐ श्रियै नमः
००४. ॐ पद्मायै नमः

"Shree Vishnu Ashtottara Shatanama Stotram" (shrIviShNuShTottarashatanAmastotram, श्रीविष्णुष्टोत्तरशतनामस्तोत्रम्)



श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । 

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि। । 

shrIH

shrImate nigamAntamahAdeshikAya namaH

shrImAn ve~NkaTanAthAryaH kavitArkikakesarI | 

vedAntAchAryavaryo me sannidhattAM sadA hRRidi| | 

। । श्रीविष्णुष्टोत्तरशतनामस्तोत्रम् । । 

| | shrIviShNuShTottarashatanAmastotram | | 

श्रीः

श्रीमते रामानुजाय नमः 

श्रीमते निगमान्तमहादेशिकाय नमः

shrIH

shrImate rAmAnujAya namaH 

shrImate nigamAntamahAdeshikAya namaH

वासुदेवं हृषीकेशं वामनं जलशायिनम् । 
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् । । १ । । 

vAsudevaM hRRiShIkeshaM vAmanaM jalashAyinam | 
janArdanaM hariM kRRiShNaM shrIvakShaM garuDadhvajam | | 1 | | 

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् । 
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् । । २ । । 

vArAhaM puNDarIkAkShaM nRRisiMhaM narakAntakam | 
avyaktaM shAshvataM viShNumanantamajamavyayam | | 2 | | 

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् । 
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् । । ३ । । 

nArAyaNaM gadAdhyakShaM govindaM kIrtibhAjanam | 
govardhanoddharaM devaM bhUdharaM bhuvaneshvaram | | 3 | | 

"Shree AshtaBhuja Ashtakam" (shrI aShTabhujAShTakam, श्री अष्टभुजाष्टकम्)


Thanks very much to http://prapatti.com/ and the greatest gratitudes to this site Owners, because the following variant is based on the  Sanskrit version from http://prapatti.com/ 


श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि। ।

shrIH

shrImate nigamAntamahAdeshikAya namaH

shrImAn ve~NkaTanAthAryaH kavitArkikakesarI |

vedAntAchAryavaryo me sannidhattAM sadA hRRidi| |

। । श्री अष्टभुजाष्टकम् । ।

| | shrI aShTabhujAShTakam | |

श्रीः

श्रीमते रामानुजाय नमः

श्रीमते निगमान्तमहादेशिकाय नमः

shrIH

shrImate rAmAnujAya namaH

shrImate nigamAntamahAdeshikAya namaH

। । श्री अष्टभुजाष्टकम् । ।

| | shrI aShTabhujAShTakam | |

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि । ।

shrImAn ve~NkaTanAthAryaH kavitArkikakesarI |

vedAntAchAryavaryo me sannidhattAM sadA hRRidi | |

गजेन्द्र रक्षा त्वरितं भवन्तं
ग्राहैरिवाहं विषयैर्विकृष्टः ।
अपार विज्ञान दयानुभावम्
आप्तं सतामष्टभुजं प्रपद्ये  । । १ । ।

gajendra rakShA tvaritaM bhavantaM
grAhairivAhaM viShayairvikRRiShTaH |
apAra vij~nAna dayAnubhAvam
AptaM satAmaShTabhujaM prapadye  | | 1 | |