воскресенье, 25 мая 2014 г.

"SHREE GOPALA KAVACHA" - without this Kavacha the Worship of Bhagavan Shree Gopala is ineffective and results in the death of sadhaka


"Shree Gopala Kavacha" is The Precious Gift of Bhagavan Shree Krishna for all of us. This Kavacha is very simple to learn, no Nyasas (Anga Nyasas and etc.) are required.

In comparison with "Shree Narayana Kavacha" or "Shree Varaha Kavacha", "Shree Gopala Kavacha" is very simple, but don't be deceived by such the simplicity, because this is one of the most powerful Kavachas in this Kali-Yuga.
If you recite Gopala-Mantras without reciting "Shree Gopala-Kavacha" at first, then all the Gopala-Mantras will be ineffective.
Yes, sounds very scary and it is true, as thus it is written in "Shree Narada PanchaRatra", that is these are the Words of Bhagavan Shree Narayana.
I will cite the translation of P.R.Ramachander here: "Oh Goddess , if one is ignorant of this armour even if one worships Gopala, Or chants , does fire sacrifices and performs worship it would all be in vain And he would reach his end by the wound caused by a weapon".

As usually retyped in UNIC (using Google Input Tools) by me (Vishnudut1926).

Don't hesitate to learn The Kavacha ASAP, the Kavacha is incredibly simple and I have achieved the incredible speed in reciting "Shree Gopala Kavacha" even in my very first days of learning The Kavacha.

श्रीगोपालकवचम्

shrIgopAlakavacham

श्रीमहादेव उवाच ।

shrImahAdeva uvAcha |

अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः ।

यस्य स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः । । १ । ।



atha vakShyAmi kavachaM gopAlasya jagadguroH |

yasya smaraNamAtreNa jIvanmukto bhavennaraH | | 1 | |

शृणु देवि प्रवक्ष्यामि सावधानाऽवधारय ।

नारदोऽस्य ऋषिर्देविछन्दोऽनुष्टुबुदाहृतम् । । २ । ।

shRRiNu devi pravakShyAmi sAvadhAnA.avadhAraya |

nArado.asya RRiShirdeviChando.anuShTubudAhRRitam | | 2 | |

देवता बालकृष्णश्च चतुर्वर्गप्रदायकः ।

ॐ अस्य श्रीगोपालकवचस्य नारद ऋषिः ।

अनुष्टुप् छन्द: श्रीबाल कृष्णो देवता धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

शिरो मे बालकृष्णश्च पातु नित्यं मम श्रुती । । ३ । ।

devatA bAlakRRiShNashcha chaturvargapradAyakaH |

OM asya shrIgopAlakavachasya nArada RRiShiH |

anuShTup Chanda: shrIbAla kRRiShNo devatA dharmArthakAmamokShArthe jape viniyogaH |

shiro me bAlakRRiShNashcha pAtu nityaM mama shrutI | | 3 | |

नारायणः पातु कण्ठं गोपीवन्द्यः कपोलकम् ।

नासिके मधुरा पातु चक्षुषी नन्दनन्दनः । । ४ । ।

nArAyaNaH pAtu kaNThaM gopIvandyaH kapolakam |

nAsike madhurA pAtu chakShuShI nandanandanaH | | 4 | |

जनार्दनः पातु दन्तानधरं माधवस्तथा ।

ऊर्ध्वोष्ठं पातु वाराहश्चिबुकं केशिसूदन: । । ५ । ।

janArdanaH pAtu dantAnadharaM mAdhavastathA |

UrdhvoShThaM pAtu vArAhashchibukaM keshisUdana: | | 5 | |

हृदयं गोपिकानाथो नाभिं सेतुप्रदः सदा ।

हस्तौ गोवर्धनधरः पादौ पीताम्बरोऽवतु । । ६ । ।

hRRidayaM gopikAnAtho nAbhiM setupradaH sadA |

hastau govardhanadharaH pAdau pItAmbaro.avatu | | 6 | |

करांगुलीः श्रीधरो मे पादांगुल्यः कृपामय: ।

लिङ्गं पातु गदापाणिर्बालक्रीडामनोरमः । । ७ । ।

karAMgulIH shrIdharo me pAdAMgulyaH kRRipAmaya: |

li~NgaM pAtu gadApANirbAlakrIDAmanoramaH | | 7 | |

जगन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्चिमम् ।

उत्तरं कैटभारिश्च दक्षिणं हनुमत्प्रभुः । । ८ । ।

jagannAthaH pAtu pUrvaM shrIrAmo.avatu pashchimam |

uttaraM kaiTabhArishcha dakShiNaM hanumatprabhuH | | 8 | |

आङ्गेथ्यां पातु गोविन्दो नैऋत्यां पातु केशवः ।

वायव्यां पातु दैत्यारिरैशान्यां गोपनन्दन: । । ९ । ।

A~NgethyAM pAtu govindo naiRRityAM pAtu keshavaH |

vAyavyAM pAtu daityAriraishAnyAM gopanandana: | | 9 | |

ऊर्ध्वं पातु प्रलम्बारिरधः कैटभमर्दनः ।

शयानं पातु पूतात्मा गतौ पातु श्रियः पति: । । १० । ।

UrdhvaM pAtu pralambAriradhaH kaiTabhamardanaH |

shayAnaM pAtu pUtAtmA gatau pAtu shriyaH pati: | | 10 | |

शेषः पातु निरालम्बे जाग्रद्भावे ह्मपाम्पतिः ।

भोजने केशिहा पातु कृष्णः सर्वाङ्गसन्धिषु । । ११ । ।

sheShaH pAtu nirAlambe jAgradbhAve hmapAmpatiH |

bhojane keshihA pAtu kRRiShNaH sarvA~NgasandhiShu | | 11 | |

गणनासु निशानाथो दिवानाथो दिनक्षये ।

इति ते कथितं दिव्यं कवचं परमाद्भुतम् । । १२ । ।

gaNanAsu nishAnAtho divAnAtho dinakShaye |

iti te kathitaM divyaM kavachaM paramAdbhutam | | 12 | |

यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः ।

तस्याशु विपदो देवि नशयन्ति रिपुसङ्धतः । । १३ । ।

yaH paThennityamevedaM kavachaM prayato naraH |

tasyAshu vipado devi nashayanti ripusa~NdhataH | | 13 | |

अन्ते गोपालचरणं प्राप्नोति परमेश्वरि ।

त्रिसन्ध्यमेकसन्ध्यं वा यः पठेच्छृणुयादपि ।

तत्सर्वदो रमानाथः परिपाति चतुर्भुजः । । १४ । ।

ante gopAlacharaNaM prApnoti parameshvari |

trisandhyamekasandhyaM vA yaH paThechChRRiNuyAdapi |

tatsarvado ramAnAthaH paripAti chaturbhujaH | | 14 | |

। । श्रीनारदपाञ्चरात्रतः । ।

| | shrInAradapA~ncharAtrataH | |

Retyped in UNIC by Vishnudut1926,
from the scanned version of "SHREE_VISHNU_STUTI_MANJARI_
NamaStotras_Namavalis_Raksha_Kavacha_Stotras_SANSKRIT_BrahmaVidya_Ratna_2007" 
(page 572), 
link to the Book -